________________
६१
,,
तारिका रूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि ' जाव पाडवा' इति यावत्करणात् 'ईहामिगाउसभतुरगनर मगरविहगवालगकिंनररुरुसरभच मरकुंजरवण लयपउमलयभत्तिचित्ता खंभुग्गयवइरवेइया परिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव ' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरय मलयुगलयन्त्र युक्तानीव प्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमाणा भिन्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाइया दरिसणिजा अभिरुवा ' इति परिग्रहः क्वचिदेतत्साक्षालिखितमपि दृश्यते ।
तेसि णं तोरणाणं उपि अट्टमंगलगा पण्णत्ता, तंजहासोत्थियसिरिवच्छणंदियावत्तवद्ध माणगभद्दा सण कलसमच्छदप्पणा जाव पडिरूवा । तेसिं च णं तोरणाणं उप्पिं बहवे किन्हचामरज्झए जाव सुकिलचामरज्झए अच्छे सण्हे रुप्पपट्टे व रामयदंडे जलयालगंधिए सुरम्मे पासाईए दरिसणिज्जे अभिरूवे विउब्बइ । तेसि णं तोरणाणं उप्पिं बहवे छत्ताइच्छत्ते घंटाजुगले पडागाइपडागे उप्पलहत्थए कुमुदणलिणसुभगसोगंधियपोंडरीयसयपत्तसहस्सपत्तहत्थए सव्वरयणामए अच्छे जाव पडिरूवे विजब्बर । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउब्वइ ।
I
' तेसिं तोरणाणं उप्पिमित्यादि सुगमं, नवरं 'जाव पढिरुवा' इति यावच्छन्दकरणात् 'घट्टा मट्ठा नीरया निम्मला निष्पका निक्कंकडच्छाया समिरीया सउजोया पासाइया दरि सणिजा अभिरुवा ' इति द्रष्टव्यं । ' तेसि णमित्यादि, तेषां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com