SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४९ · ऊर्ध्वे विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानंनगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात्, निरन्तरं न त्वपान्तरालमोचंनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः - सर्वासु दिक्षु विदिक्षु समन्ततः- सामस्त्येन सम्प्रमार्जयेत्, 'एवमेवे ' त्यादि, सुगमं यावत् 'खियामेव पच्चुवसमंती 'त्यादि, एकान्ते तृणकाष्ठाद्यपनीय क्षिप्रमेव शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते अभियोगिका देवाः 'उपशाम्यन्ति संवर्तकवायुविकुर्वणान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोपि वेडव्वियसमुग्धारणं समोहणाते' संवर्तकवातविकुर्वणार्थं हि यद्वेलाद्वयमपि वैकियसमुद्घातेन समवहननं तत्किलैकं इदं त्वभ्रवालकविकुर्वणार्थं द्वितीयमत उक्तं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते (घ्नन्ति), समवहत्य चान्धवादलकानि विकुर्वन्ति, वाः - पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि मेघा इत्यर्थः, अपो बिभ्रतीति अभ्राणिमेघाः, अभ्राणि सन्त्यस्मिन्निति ' अभ्रादिभ्य' इति मत्वर्थीयोsप्रत्ययः, आकाशमित्यर्थः, अभ्रे वाईलकानि अभ्रवार्दलकानि तानि विकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, ' से 'जहानामए भइगदारंगे सिया' इत्यादि पूर्ववत् ' निउणसिप्पोवगए एगं महमित्यादि, स यथानामको भृतिकदारक पकं महान्तं ' दकवारकं वा ' मृत्तिकामयभाजनविशेषं दगकुंभगं वा इति दकघटं, दकस्थालकं वा - कंसादिमर्यमुदकभृतं भाजनं दककलसं वा उदकभृतं भृङ्गारं ' आवरिसिजा' इति आवर्षेत् आ-समन्तात्सिञ्श्चेत्, 'खिप्पामेव पतणतणायंति अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जु-. याइति ' त्ति प्रकर्षेण विद्युतं विदधति, पुप्फबद्दल विउ -: " ४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy