________________
व्वति' पुष्पवृष्टियोग्यानि वालिकानि पुष्पवालिकानि-पुष्पा वर्षुकान मेघान् विकुर्वन्तीति भावः, 'एगं महं पुप्फछजिय पा' एकां महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्प{ता छाधिका पुष्पछाधिका तां वा पटलकानि प्रतीतानि, 'कयग्गाहगहियकरयलपन्भट्ठवि(प्प)मुक्केणं' ति इह मैथुनसंरभ्भे यत् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि(प्र मुक्तं सत् प्रभ्रष्ट करतलप्रभ्रष्टवि(प्र)मुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेंति' जयेन विजयेन वर्धापयन्ति, जयतु देवेत्येवं वर्धापयन्तीत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेषामसहमानानामभिभवोत्पादः, वर्धापयित्वा च तां पूर्वोक्तामाक्षप्तिका प्रत्यर्पयन्ति, आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः॥
तए णं से मूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ट जाव हियए पायत्ताणियाहिवइं देवं सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मूरियाभे विमाणे समाए सुहम्माए मेघोघरसियगंभीरमहुरसदं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे २ महया २ सदेणं उग्घोसेमाणे २ एवं वयासी-आणवेइ णं भो सूरियाभे देवे, गच्छइ णं भो सूरिया देवे, जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेइए समणं भगवं महावीरं अभिवंदए, तुम्भे वि णं भो देवाणुप्पिया ! सबिड़ीए जाव गाइयरवेणं णियगपरिवालसद्धिं संपरिबुडा साइं २ जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । (सू० ११)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com