________________
पव्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् ॥ ( सू० ३५ ) । ___ तस्स णं मूलपासायवडेंसयस्स उत्तरपुरस्थिमेणं एत्य णं सभा सुहम्मा पण्णत्ता, एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उई उच्चत्तेणं अणेगखंभसयसंनिविटा अब्भुग्गयसुकयवयरवेइयातोरणवररइयसालभंजिया जाव अच्छरगणसंघविपकिण्णा पासादीया ४ । सभाए णं सुहम्माए तिदिसि तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं। ते णं दारा सोलस जोयणाई उडूं उच्चत्तणं अट्ट जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ। तेसि णं दाराणं उवरिं अट्ठ मंगलगा झया छत्ताइछत्ता। तेसि णं दाराणं पुरओ पत्तेयं २ मुहमंडवा पण्णत्ता । ते णं मुहमंडवा एगं जोयणसयं आयामेणं पण्णासं जोयणाइं विक्खंभेणं साइरेगाई सोलस जोयणाई उडूं उच्चत्तेणं वण्णओ सभाए सरिसो। तेसि णं मुहमंडवाणं तिदिसि तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं । ते णं दारा सोलस जोयणाई उड़े उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ । तेसि णं मुहमंडवाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं महमंडवाणं पुरओ पत्तेयं २ पेच्छाघरमंडवे पण्णत्ते, महमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया। तेसि णं बहुसम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com