________________
१८३ रमणिजाणं भूमिभागाणं बहुमझदेसभाए पत्तेयं २ वइरामए अक्खाडए पण्णत्ते। तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं२ मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि गं मणिपेढियाणं उवरि पत्तेयं २ सीहासणे पण्णत्ते, सीहासणवण्णओ सपरिवारो। तेसि णं पेच्छाघरमंडवाणं उवरि अट्ठमंगलगा झया छत्ताइछत्ता। तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं २ मणिपेढियाओ पण्णत्ताओ। ताओणं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ पडिरूवाओ । तेसि णं उवरि पत्तेयं २ थूभे पण्णत्ते। ते णं थूमा सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड़े उच्चत्तेणं, सेया संखंककुंददगरयअमयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव पडिरूवा। तेसि णं थूभाणं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं थूभाणं चउदिसि पत्तेयं २ मणिपेढियाओ पण्णत्ताओ।ताओ णं मणिपेठियाओ अट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूवाओ। तेसि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसण्णाओ थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति, तंजहा-उसभा १ बद्धमाणा २ चंदाणणा ३ वारिसेणा ४। तेसि ण थूभाणं पुरओ पत्तेयं २ मणिपेढियाओ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com