________________
१८४
पण्णत्ताओ । ताओ णं मणिपेढियाओ सोलस जोयणाई आयामक्खिंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरिं पत्तेयं२ चेइयरुक्खे पण्णत्ते । ते णं चेइयरुक्खा अट्ठ जोयणाई उडूं उच्चत्तेणं अटू जोयणाई उब्वेहेणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाई अटु जोयणाई सव्वग्गेणं पण्णत्ता । तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहा - वइरा - मया मूला रययसुपट्टिया सुविडिमा रिट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरूखपढमगा विसालसाला नानामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततव णिज्जपत्तबिंटा जंबूणयरत्तमज्यसुकुमालपत्रालसोभिया वरंकुरग्गसिहरा विचित्तमणिरयण सुरभिकुसुमफलभरेण नमियसाला अहियं मणनयणनिव्वुइकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया ४ | तेसि णं चेइयरुक्खाणं उवरिं अट्ठट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं चेइयरुक्खाणं पुरओ पत्तेयं २ मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्रखंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जान पडिरुवाओं । तासि णं मणिपेढियाणं उवरिं पत्तेयं २ महिंदज्झया पण्णत्ता । ते णं महिंदज्झया सट्ठि जोयणाई उर्दू उच्चत्तेणं जोयणं उब्वेहेणं जोयणं विक्खंभेणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com