SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पूर्वान्तर्गते नाट्यविधिप्रामृते, तच्चेदानी व्यवच्छिन्नमिति प्रथमं दिव्य नाट्यविधिमुपदशयति । ___तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता तं चैव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोथियसोवत्थिअपूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलयापउमलयभत्तिचित्तं णाम दिव्वं णट्टविहिं उवदंसति । एवं च एककियाए णविहीए समोसरणादीया एसा वत्तव्वया जाव दिव्वे देवरमणे पत्ते वि यावि होत्या । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं णामं दिव्वं पट्टविहिं उवदसेंति ३ । एगओ वकं दुहओ वकं ( एगओ खुहं दुहओ खुह ) एगओं चकवाल दुहआ चकवाल चकद्धचकवालं ४ णामं दिव्वं णट्टविहिं उवदंसंति चंदावलिपविभत्तिं च वलियावलिपविभत्तिं च हंसावलिपविभत्तिं च सरावलिपविभत्ति च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभर्ति च रयणावलिपवित्तिं च णामं दिव्वं पट्टविहं उवदंसेंति ५ चंदुग्गमणपविभत्ति सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिव्वं पट्टविहं उपदंसेंति ६ चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च. आगमणागमणप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy