SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १५४ त्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्वयोरेकैकनषेधिकीमा. धेन या द्विधा नैषेधिको तस्यां षोडश २ प्रकण्ठकाः प्रवताः, प्रकण्ठको नाम पीठविशेषः, आह च जोवाभिगममूलटीकाकार:-'प्रकण्ठौ पीठविशेषा'विति, ते च प्रकण्ठकाः प्रत्येकमर्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशं-पञ्चवि. शत्यधिक योजनशतं 'बाहल्येन' पिण्डमावेन. 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमया-वज्ररत्नमयाः, 'अच्छा सहा' इत्यादि विशेषणजातं प्राग्वत्, 'तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एकं प्रति प्रत्येकमित्याभिमुख्ये वर्तमानः प्रतिशब्दः समस्यते, ततो वोप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवाभिगममूलटी. कायां-"प्रासादावतंसकौ-प्रासादविशेषा"विति, ते च प्रासादा. वतंसका अर्धतृतीयानि योजनशतानि ऊर्ध्वम् उच्चस्त्वेन पञ्चविशं योजनशतं विष्कम्मेन, अभुग्गयमूसिम्पहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा नया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादोनि तेषां भक्तिभिः-विच्छित्तिविशेषश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमणिरत्नभक्तिचित्राः, 'वाउद्भ्यः विजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोता-वायुकम्पिता विजयः-अभ्युदयस्तस्चिका वैजयन्त्यभिधाना याः पताका विजया इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयवजिता छत्रातिच्छत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy