________________
२३३ प्रतीतः, अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः. द्वाराषि-प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि, आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टं बनम्, एकानेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी, 'तए ण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य च हस्तौ पादौ प्रक्षालयति प्रक्षाल्य नन्दाघुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्वा यावद् दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यमध्येन समागच्छन् बत्र सुधर्मा सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ ( सू० ४४) ॥ ।
तएणं तस्स सरियाभस्स देक्स्स अबरुत्तरेणं उत्तरपुरस्थिमेणं दिसिभाएणं चत्तारि व सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स सूरियाभस्स देवस्व पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासणेमु निसीयति । तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भासणसाहम्सीस निसीयंति । तए णं तस्स सरिवाभस्स देवस्स दाहिणणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स मूरियाभस्स देवस्स दाहिण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com