SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३२ देवशयनीयस्य तदनन्तरं - बहुमध्यदेशभागे प्राग्वदनिकां विदधाति, ततो दक्षिणद्वारे समागत्य तस्यार्चनिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणी. तोऽपक्रम्य इदे समागत्य-पूर्वक्त तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसमां प्रविशति प्रविश्य मणिषोठिकायाः सिंहा. . सनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदचैनिकां करोति, ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या, ततः पूर्वनन्दापु. करिणीतः पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्यमणिपी: ठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्च: निकां करोति तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या, ततः पूर्वनन्दा-: पुष्करिणीतः - पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरत्नं लोमहस्तकेनः प्रमृज्योदकधारया अभ्युक्ष्यः चन्दनेन' चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकाथाः सिंहासनस्य बहुमध्यदेशभागस्य चक्रमेण पूर्वचदर्च निकां करोति, तदनन्तरमत्रापि” सिद्धायतनबतू दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे लमा.. गत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीत्'खिप्पामेवे' त्यादि सुगमं यावत् 'तमाणत्तियं पञ्चप्पिणंति नवरं शृङ्गाटक-शृङ्गाटकाकृतिपथयुक्तं त्रिकोणं स्थानं, त्रिक -यत्र रथ्यात्रयं मिलति, चतुष्कं-चतुष्पथयुक्तं, चत्वरं-बहुर. थ्यापातस्थानं, चतुर्मुखं-यस्माञ्चतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, महापथ:-राजपथः शेषः सामान्यः पन्थाः प्राकारः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy