SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ पञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ बारससु भद्दासणसाहस्सीसु निसीयति । तए णं तस्स मरियाभस्स देवस्स पञ्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं निसीयंति। तए णं तस्स सूरियाभस्स देवस्स चउदिसि सोलस आयरक्खदेवसाहस्सीओ सोलसहि भदासणसाहस्सीहिं निसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ, दाहिणेणं चत्तारि साहस्सीओ, पञ्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सीओ । ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाइं वयरामयाई कोडीणि धणूइं पगिज्झ पडियाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्म पाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिट्ठति ॥ (मू०४५)॥ ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, ते णं आयरक्खा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मितकवचा उत्पीडितशरासनपट्टिकाः पिनद्धग्रैवेयावेयकाभरणाः आविद्धविमलवरचिह्नपट्टा गृहीतायुधप्रहरजास्त्रिनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy