________________
२०५
तर णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाभस्स देवरस इमेयारुवमज्झत्थियं जाव समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सुरियाभं देवं करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं जिणं वद्धाविन्ति २ एवं वयासी - एवं खलु देवाणुप्पियाणं सूरिया विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्तानं अट्ठसयं संनिखित्तं चिट्ठा। सभाए णं सुहम्माए माणre are खंभे व रामएस गोलवट्टसमुग्गएसु बहूओ जिणसक हाओ संनिखित्ताओ चिट्ठति । ताओ णं देवाणुपियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ । तं एयं णं देवाणुप्पियाणं पुव्वि करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयं णं देवाणुपियाणं पुव्वि सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्साए आणुगामियत्ताए भविस्स || (सू० ४१) ॥
1
तणं से सुरिया देवे तेसिं सामाणियपरिसोवचन्नगाणं देवानं अंतिए एयम सोच्चा निसम्म हट्ट जाव हियए सयणिज्जाओ अब्भुट्टे २ त्ता उववायसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छर, जेणेव हरए तेणेव उवागच्छइ २ ता हरयं अणुपया हिणीकरेमाणे० २ पुरत्थिमिल्लेणं तोरणेणं अणुपविसइ २ चा पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुह २ चा जलावगाईं जलमज्जणं करेइ २ जलकिडुं करेइ २ जला
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com