________________
२२५
लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ २ ता इत्थपाए पक्खालेइ २ ता नंदाओ पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुहम्मा तेणेव पहारित्थ गमणाए । तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सब्बिडीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छर सभं सुहम्मं पुरथिमिल्लेणं दारेण अणुपविस २ ता जेणेव सीहासणं तेणेव उवागच्छइ २ तासीहासणवरगए पुरत्याभिमुहे संनिसणे || ( सू० ४४ )|| जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तं च-" उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं च भव च संपप्पे ॥१॥" ति, पोत्थयरयणं मुयह' इति उत्सङ्गे स्थानविशेषे इति उद्घाटयति, धम्मियं वचसायं ववसइ ' इति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः । ' अच्छर सातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तैः, दिव्यतन्दुलैरिति भावः, 'पुप्फपुंजोवयारकलियं करिता' 'चंदप्पभवहर वेरुलियविमलदंड' मिति चन्द्रप्रभवज्रबैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवर कुंदुरुक्क तुरुक्कसत्केन धूपेन उत्तमगन्धिनानुविद्धा कालागुरुपवर कुंदुरुक्क तुरुक्कधूपगन्धोत्तमानुविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवति विनिर्मुञ्चन्तं वैडूर्यमयं
"
वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ'
"
१५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
.
www.umaragyanbhandar.com