________________
२२४
२ ता तहेव सीहासणे च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ २ त्ता जहा अभिसेयसभा तहेव सव्वं, जेणेव ववसायसभा तेणेव उवागच्छइ २ ता तहेव लोमहत्ययं परामुसइ पोत्थयरयणे लोमहत्थएणं पमञ्जइ २ ता दिव्वाए दगधाराए अग्गेहिं वरेहिं य गंधेहिं मल्लेहि य अच्चेइ २ त्ता माणपढियं साहासणं च सेसं तं चेव, पुत्थिामल्ला नदा पुक्ख. रिणी जेणेव हरए तेणेव उवागच्छ३२ ता तोरणे यतिसोवाण य सालिभंजियाओ य वालरूवए य तहेव । जेणेव बलिपीढं तेणेव उवागच्छइ २ ता बलिविसजणं करेइ, आभिओमिए देवे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरियाभे विमाणे सिंघाडएसु तिएमु चउकेसु चच्चरेसु चउमुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु बगेसु वणराईसु काणणेसु वणसंडेसु अच्चणिय करेह २ ता एवमाणत्तियं खिप्पामेव पचप्षिणह। तए णं ते आभिओगिया देवा सरियामेण देवेणं एवं वुत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएसु तिएस चउकएस चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु वणराइस काणणेसु वणसंडेसु अच्चणियं करेंति २ ता जेणेव सूरियामे देवे जाव पच्चप्पिणंति । तए णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ २त्ता नंदापुरिणि पुरथिमि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com