SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ दिनीवादकानां २४ अष्टशतै कवीसानामष्टशतं वव्वीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां २६ अष्टशतं नन्दिघोषाणामष्टशतं नन्दीघोषवादकानां २७ अष्टशतं महतीनां, महती - शततन्त्रिका वीणा अष्टशतं महतीवादकानां २८ अष्टशतं कच्छभीनामष्टशतं कच्छभीवादकानां २९ अष्टशतं चित्रवीणानां अष्टशतं चित्रवीणावादकानां ३० अष्टशतमामो'दानामष्टशतं आमोदवादकानां ३१ अष्टशतं झञ्झानामष्टशतं झञ्झावादकानां ३२ अष्टशतं नकुलानां अष्टशतं नकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां ३४ अष्टशतं तुम्बवीणानां तुम्बयुक्ता वीणा या तुम्बवीणा अद्यकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां ३५ अष्टशतं मुकुन्दानां, मुकुन्दो - मुरुजवाद्यविशेषो योऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ अष्टशतं हुडुक्कानामष्टशतं हुडुक्कावादकानां हुडका प्रतीता ३७, अष्टशतं चिवि [ विचि ] क्कीनामष्टशतं चिवि [ विचि] क्कीवादकानां ३८, अष्टशतं करटीनामष्टशतं करटीवादकानां करटी प्रतीता ३९ अष्टशतं डिण्डिमानामष्टशतं डिण्डिमवादकानां प्रथमप्रस्तावना स्तबकः पणव विशेषः डिण्डिमः ४० अष्टशतं किणितानामष्टशतं किणितवादकानां -४१ अष्टशतं कडवानामष्टशतं कडवावादकानां कडवा-करटिका ४२, अष्टशतं दर्दरकाणामष्टशतं दर्दरवादकानां दर्दरकः प्रतीतः ४३, अष्टशतं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशतं कुस्तुम्बरवादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अष्टशतं कलशानामष्टशतं कलशवादकानां ४७, अष्टशतं तालानामष्टशत तालवादकानां ४८, अशतं कांस्यतालानामष्टशतं कांस्यतालवादकानां ४९, अष्टशतं रिंगिसिकानामष्टशतं रिंगिसिकावादकानां ५०, अष्टशतमङ्गरिकाणामष्ट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy