SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० | पडिरुवा । तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति चिद्वंति निसीयंति तुयति हसंति रमंति ललंति कीलंति किहंति मोहेंति पुरापोराणाणं सुचिण्णाण सुपडिकंताण सुभाण कडाण कम्माण कल्लाणाण कल्लाणं फलविवायगं पच्चणुब्भवमाणा विहरंति । ( सू० ३२ ) । 'तेसि णं वणसंडाण' मित्यादि, तेषां वनखण्डानामन्तःमध्ये बहुसमरमणीया भूमिभागाः प्रशप्ताः । तेषां च भूमिभागानां 'से जहा नामए 'आलिंगपुक्खरे इ वा' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो नवरमत्र तृणान्यपि वक्तव्यानि तानि चैवं- 'नाणाविहपंचवण्णाहिं मणीहि य तणेहि य उवसोभिया, तंजा - किण्णेहि य नीलेहि य जाव सुक्किले । तत्थ णं जे ते कण्हा तणा य मणी यं तेसि णं अयमेया " वे वण्णावासे पण्णत्ते, से जहानामए जीए इ वा' इत्यादि । सम्प्रति तेषां मणीनां तृणानां च वातेरितानां शब्दस्वरूपप्रतिपादनार्थमाह- 'तेसि णं भंते ! तणाण य मणीण य' इत्यादि, तेषां णमिति पूर्ववत् भदन्त ! परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैवतैर्मन्दायंति- मन्दं मन्दं एजितानां कम्पितानां व्येजितनां विशेषतः कम्पितानां एतदेव पर्यायशब्देन व्याचष्टे कम्पितानां चालितानां इस्तततो मना विक्षिप्तानां, एतदेव पर्यायेण व्याचष्टे स्पन्दितानां तथा घट्टितानां - परस्परं संघर्षयुक्तानां कथं घट्टिता इत्याह-क्षोभितानां स्वस्थानाच्चालनमपि कुत इत्याह- उदोरितानामुत्- प्राबल्येन प्रेरितानां, कोदृशः शब्दः प्रज्ञप्तः ? भगवानाह - 'गोयमे' त्यादि, गौतम । स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा । तत्र सिबिया जम्पान विशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy