SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ वेमाणिया देवा अरहते भगवते वदंति नमसंति २ तओ पच्छा साइं साइं नामगोत्ताई साहिति । तं पोराणमेयं मूरियामा! जाव अब्भणुन्नायमेयं मूरियामा ! (मू०१८)। ___ तए णं से मूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ट जाव समणं भगवं महावीरं वंदइ नमसइ २त्ता पचासण्णे णाइदरे सुस्मुसमाणे गमंसमाणे अभिमहे विणएणं पंजलिउडे पज्जुवासइ ॥ (सू० १९ ) ॥ 'तएणमित्यादि ततः सूर्याभो देवः तेन पञ्चानोकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतःप्रकृष्यमाणेन चतुभिः सामानिकसहस्रेश्चतसृभिः सपरिवाराभिरग्रमहि षीभिस्तिसृभिः पर्षद्भिः सप्तभिरनोकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमा. निकैदेवदेवीभिश्च सार्ध सम्परिवृतः सर्वद्धर्या सर्वद्युत्या याव. करणात् - 'सबबलेणं सव्वसमुदएणं सम्वादरेणं सम्वविभूसाए सव्वविभूइए सम्वसंभमेणं सवपुष्फवत्थगंधमलालंकारेण सव्व. दिव्चतुडियसहसनिनाएणं महया इड्डीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेण संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुभिनिग्घोस. नाइयरवेण' मिति परिगृह्यते, सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यां देवानुभूतिं 'लालेमाणे २२ इति उपलालयन् २ लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमार्गो-निर्गमनमार्गस्तेनैव पार्श्वनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दि. व्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षप्रयाणैर्विग्रहै:Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy