________________
८९
तेणं दिव्वेणं जाणविमाणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभाए तं दिव्यं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितलंसि ठवेइ २ चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं तं जहा गंधव्वाणि य णट्टाणिएण य सद्धिं संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडित्रएणं पच्चरुह । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणि - यसाहसीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसांवाण पडिरूवएणं पच्चोरहर, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । तए णं से सूरियाभे देवे चउहिँ अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सुरियाभवमाणवासीहि वैमाणिएहिं देवेहिं देवीहि य सद्धि संपरिवुडे सव्बिढ़िए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ २ एवं वयासी - अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि णमंसामि जात्र पज्जुवासामि । ( मू० १७ ) ।
'सूरयाभा' इ समणे भगवं महावीरे सूरियाभं देवं एवं क्यासी - पोराण मेयं सूरियामा ! जीयमेयं सूरियाभा ! किचमेयं सूरियामा ! कर णिज्जमेयं सूरियाभा ! आइण्णमेयं सूरियाभा ! अब्भणुण्णायमेयं सूरियाभा ! जे णं भवणवइवाणमंतरजोइस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com