________________
युक्ततया प्रगुणीभूताः-सर्वालङ्कारविभूषिताः 'महया भडचडगरपहकरेणं'ति महता-अतिशयेन भटचटकरपहकरेण चटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथानुपूर्त्या सम्प्रस्थिताः । तदनन्तरं च सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वर्या यावत्करणात् 'सम्वजु. ईए सव्वबलेणमित्यादि परिग्रहः, सूर्याभ देवं पुरतः पार्श्वतो मार्गतः-पृष्ठतः समनुगच्छन्ति ।
तए णं से मूरियाभे देवे तेणं पंचाणीयपरिक्खित्तेणं वइ. रामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महइमहालएणं महिंदज्झएणं पुरओ कड्डिज्जमाणेणं चरहिं सामाणियसहस्सेहि जाव सोलसहिं आयरक्खदेवसाहस्सीहि अन्नेहि य बहूहिं मूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिखुडे सबिढिए जाव रवेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्यं देविदि दिव्वं देवजुई दिव्वं देवाणुभावं उवदंसेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छइ, २ जोयणसयसाहस्सिएहिं विग्गहेहि ओवयमाणे वीईवयमाणे ताए उकिट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुदाणं मझमझेणं वीईवयमाणे २ जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरथिमिल्ले रइकरपव्वए तेणेव उवागच्छइ २ ता तं दिव्वं देविहि जाव दिव्वं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com