SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ केरुलियमया मुखंभा जायरूकोवचियपकरपंचरणपगिस्वणको हिमवला हंसगब्धमया एलुया मोमेनमया इंदकीला लोहियकरकमईओदारचेडीओजोईस्समया उत्तरंमा लोहियकखमईओ माईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अरगला अरगलपासाया रययामयाओ आवतणपेढियाओ अंकुत्तरपासगा निरन्तरियषणकवाडा भित्तीसु चेव मिचिगुलिया छप्पना तिणि होति गोमाणसिया तइया णाणामणिरयणवालरूवगलीलट्टियसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा सव्वतवणिजमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्रवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणाओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिजथूभियागा सेया संखतलविमलनिम्मलदधिघणगोखीस्फेणरययणिगरप्पगासा तिलगरयणद्धचन्दचित्ता नागामणिदामालंकिया अन्तो बहिं च सहा तवणिज्जवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा (मु०२७)। क सूर्याभस्य देवस्य सूर्याभं विमानं प्रक्षप्तं ? भगवानाहगौतम ! अस्मिन् जम्बूद्वीपे यो मन्दरः पर्वतस्तस्य दक्षिण तोऽस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादूर्व चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्प्लवनेन बह्वनि योजनसहस्राण्येवमेव बहूनि योजनशतसहस्राणि पवमेव च बहीर्थोजनकोटीरेवमेव च बहीर्योजनकोठीकोटीसव दूरमुत्प्लु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy