________________
१२५ वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पण्णत्ते, अद्धत्तेरस जोयणसयसहस्साइं आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अट्ट य अडयाले जोयणसए परिक्खेवेणं । से णं एगेणं पागारेणं सबओ समंता संपरिखिते। से णं पागारे तिन्नि जोयणसयाइं उड़े उच्चत्तेग मूळे एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विक्खंभेणं उप्पि पणवीसं जोयणाइं विक्खंभेणं मूले वित्थिण्णे मझे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे । से णं पागारे णाणाविह( मणि) पंचवण्णेहिं कविसीसएहिं उवसोभिए, तंजहा-किण्हेहिं नीलेहि लोहिएहि हालिद्देहिं सुकिल्लेहिं कविसीसएहिं । ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूर्ण जोयण उडूं उच्चत्तणं सव्वमणि(रयणा)मया अच्छा जाव पडिरूवा । मूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवईइ मक्खायं । ते णं दारा पंचजोयणसयाई उडूं उच्चत्तेणं अड्राइजाई जोयणसयाई विखंभेणं तावइयं चैव पवेसेणं सेया वरकणगथूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवइरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा वण्णो दाराणं तेसि होइ,तंजहा-वइरामया जिम्मा रिट्ठामया पइटाणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com