SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ द्वितीया षष्ठयथै तस्याः कूटाकारशालाया अन्तरं ततोऽनुप्र. विश्य तिष्ठति, एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवधिर्दिव्या देवद्युतिदिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से एएणद्वेण' मित्यादि, अनेन प्रकारेण गौतम! एवमुच्यते-'सूरियाभस्से' त्यादि, भूयो गौतमः पृच्छति कहिं णं भंते ? सरियाभस्स देवस्स सूरियाभे णाम विमाणे पन्नत्ते ? गोयमा ! जम्बूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उई चंदिममूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहस्सकोडीओ उई दूरं वीईवइत्ता एत्थ णं सोहम्मे कप्पे नाम कप्पे पण्णत्ते पाईणपडीणआरए उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिए अचिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीस विमाणावाससयसहस्साई भवतीति मक्खायं । ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा । तेसि णं विमाणाणं बहुमज्झदेसभाए पंच वडिसया पण्णत्ता। तंजहा-१ असागडिसए २ सत्तवण्णवडिसए ३ चंपगवडिंसए ४ चूयगवडिसए ५ मज्झे सोहम्मवडिसए । ते णं वडिंसगा सबरयणामया अच्छा जाव पडिरूवा । तस्स. णं सोहम्मवडिंसगस्स महाविमाणस्स पुरस्थिमेणं तिरियमसंखेजाई जोयणसयसहस्साई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy