SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७० रिणां कल्याणरूपं फलविपाकं 'पञ्चणुब्भवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते ॥ (सू० ३२ ) ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं२ पासायवडंसगा पण्णत्ता । ते णं पासायवडेंसगा पंचजोयणसयाई उई उच्चत्तेणं अड्राइज्जाइं जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं । तत्थ णं चत्तारि देवा महिडिया जाव पलिओमहिईया परिवसंति, तंजहा-असोए सत्तपणे चंपए चूए । सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णते, तंजहा-वणसंडविहूणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरन्ति । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसे एत्य णं महेगे उवगारियालयणे पण्णत्ते, एग जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसं जोयणसए तिनि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेमणं, परिक्खेवेणं, जोयणबाहल्लेणं, सबजंबूणयामए अच्छे जाव पडिरूवे ॥ (मु० ३३)॥ _ 'तेसिं ण' मित्यादि, वनखण्डानां बहुमध्यदेशभागे प्रत्येक प्रत्येकं प्रासादावतंसका इति, अवतंसक इव-शेखरक इवावतंसकः प्रासादानामवतंसक इव प्रासादावतंसकः प्रासादविशेष इति भावः, ते च प्रासादावतंसकाः पञ्चयोजनशतान्यर्ध्वमुच्चैस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं प्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy