________________
मूलटीकाकार:-'बिबोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से गं देवसयणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनरतिक-सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्बोयणे' इति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं ‘दुहओ उन्नए' इति उभयत उन्नतं 'मज्झे णयगंभोरे' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च महत्त्वान्नतगम्भीरं गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासे अधोगमनमिति भावः तेन 'सालिसए' इति सहशकं गङ्गापुलिनवालुकावदातसदृशकं, दृश्यते चायं प्रकारो हंसतूल्यादिष्विति, तथा 'उयविय' इति विशिष्ट परिकर्मितं क्षौम-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उयवियक्षौमदूकूलपट्टः स प्रतिच्छदनं-आच्छादनं यस्य तत्तथा ' आईणगरूयबूरनवणीयतूलफासे' इति प्राग्वत् , ' रत्तंसुयसंवुए ' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतं अत एव सुरम्य 'पासाइय' इत्यादिपदचतुष्टयं प्राग्वत् ॥ (सू० ३७) ॥ ___तस्स णं देवसयणिजस्स उत्तरपुरथिमेणं महेगा मणिपेढिया पण्णत्ता, अजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमया जाव पडिरूवा। तीसे णं मणिपेढियाए उवरिं एत्य णं महेगे खुड्डए महिंदज्झए पण्णत्ते, सहि जोयणाई उई उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वट्टल?संठियमुसिलिट्ठ जाव पडिरूवा उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तस्स गं खुड्डागमहिंदज्झयस्स पचत्थिमेणं एत्थ णं मूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव पडिरूवे । तत्थ णं मूरियाभस्स देवस्स
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com