________________
फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति,उज्जला निसिया सुतिक्खधारा पासादीया ४। सभाए णं मुहम्माए उवरि अट्ठमंगलगा झया छत्ताइच्छत्ता ॥ (मु० ३८)
'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्व. मणिमयी' इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्र. ध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वज. स्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोप्पालो नाम प्रहरणकोशः-प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्ट ? इत्याह-'सव्व. वइरामए अच्छे जाव पडिरूवे' इति प्राग्वत्, 'तत्थ ण मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नखड्गगदाधनुःप्रमुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह-उज्वलानि-निर्मलानि निशितानि-अतिते. जितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् , तस्याश्च सभायाः सुधर्माया उपरि बहून्यष्टावष्टौ मङ्गलकानी. त्यादि सर्व प्राग्वद्वक्तव्यम् ॥ (सू० ३८)
सभाए णं मुहम्माए उत्तरपुरस्थिमेणं एत्थ णं महेगे सिद्धाययणे पण्णत्ते, एगं जोयणसयं आयामेणं पन्नास जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड़े उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव । तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए एत्य णं महेगा मणिपेढिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं । तीसे गं मणिपेढियाए उवरि एत्थ णं महेगे देवच्छंदए पण्णत्ते,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com