________________
१९४ वारो । तस्स णं माणवगस्स चेइयखंभस्स पचत्थिमेणं एत्य णं महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयामविश्वंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमया अच्छा जाव पडिरूवा। तीसे णं मणिपेढियाए उवरि एत्थणं महेगे देवसयणिजे पण्णत्ते। तस्स णं देवसयणिजस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहानानामणिमया पडिपाया सोवण्णिया पाया नानामणिमयाई पायसीसगाई जंबूणयमयाइं गत्तगाइं नानामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहियक्खमया बिबोयणा। से णं सयणिज्जे उभओ बिब्बोयणं दुहओ उण्णए मज्झे णयगंभीरे सालिंगणवट्टिए गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सुरम्मे आईणगरूयबूरनवणीयतूलफासे मउए ॥ (सू०३७) ___'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रसप्ता, सा च अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'स. व्वमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्य अयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादा-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयः 'नानामणिमये विच्चे' इति नानामणिमयं व्यूतं-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिगम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com