________________
गाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मायगाणं सव्वन्नणं सव्वदरसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि गं भगवन्तं तत्थगयं इह गए पासइ मे भगवं तत्थगए इहगयं ति कटु वंदइ णमंसइ २ ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे । (सू०५) तए णं तस्स मुरियाभस्स इमे एयारूवे अज्झथिए चिंतिए मणोगए संकप्पे समुप्पज्जित्था ।
तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमणं' श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" भगोऽस्यास्तीति भगवान् भगवन्तं 'सूर वीर विक्रान्तौ वीरयति-कषायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्या बहिराम्रशालवने चत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरिवृतं प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्वा च 'हतुट्ठमाणंदिर' इति, हृष्टतुष्टोऽ. तीव तुष्ट इति भावः, अथवा दृष्टो नाम विस्मयमापन्नो, यथाअहो भगवानास्ते इति, तुष्टः-सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितंस्फीतीभूतं 'टु नदि समृद्धाविति वचनात्, यस्य स चित्ता
स्य, रूपस्यश्वर्यादिलपतपस्यतिपय दर्शने
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com