SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ वृत्त्या ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमित्र कटितटं घना - अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निबिडा कडि तटे - मध्यभागे छाया येषां ते तथा, मध्यभागे निबिडतरच्छाया इत्यर्थः, अत एव रम्यो- रमणीयः तथा महान् जलभारावनतप्रावृट्कालभावी यो मेघनिकुरुम्बो मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिरुंबभूताः महामेघवृन्दोपमा इत्यर्थः । ते णं पायवा' इत्यादि, अशोकवर पादपपरिवारभूतप्रागुक्ततिलकादिवृक्षवर्णनवत् परिभावनीयं, नवरं 'सुयबरहिणमयणस लागा' इत्यादि विशेषणमत्रोपमया भावनीयं, अणेगसगडरहजाणे' त्यादि तदाकारभावतः ॥ ( सू० ३० ) ॥ 1 तेसि णं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहानामए आलिंगपुक्खरे इ वा जाव नानाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया । तेसिं णं गंधो फासो hroat reai | तेसि णं भंते ! तणाण य मणीण य पुव्वावरदाहिणुत्तराएहिं वाहिं मंदाणं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवइ ? गोयमा ! से जहानामए सीयाए वा संदमा - णीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सर्वटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदाख्यायस्स संपिनद्धचक मंडल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy