________________
धुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस कुसलणरच्छेयसारहिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणावरणभरियजुज्झसज्झस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसिवा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिज्जमाणस्स वा नियट्टिज्जमाणस्स वा ओरालमणुण्णा कण्णमणनिव्वुइकरा सद्दा सन्चओ समंता अभिणिस्सर्वति । भवेयारूवे सिया ? णो इणढे समढे । से जहाणामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपइटियाए कुसलनरनारिसुसंपरिग्गहियाए चंदणकोणपरियट्टियाए पुन्चरत्तावरत्तकालसमयंसि मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकर सदा सबओ समंता अभिनिस्सर्वति । भवेयारूवे सिया ? णो इण? सम। से जहानामए किन्नराण वा किपुरिसाण वा महोरगाण वा गंधव्वाण वा भदसालवणगयाणं वा नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगुहासमन्नागयाण वा एगओसनिहियाणं समागयाण सनिसण्णाणं समुवविठ्ठागं पमुइयपक्कीलियाणं गीयरइगंधव्यहसियमणाणं गज पज्जं कत्थं गेयं पयबद्धं पायबद्धं उक्वित्तायपयत्तायं मंदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुकं एकारसालंकारं अद्वगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिहाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सुललिय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com