________________
१५८
मणोहरं मउयरिभियपयसंचारं सुणई वरचारुरूवं दिव्वं नीं सज्जं गेयं पगीयाणं । भवेयारूवे सिया १ हंता सिया ॥ ( सू० ३१ ) ॥
तेसि णं वणसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओ खुड्डाखुड्डियाओ वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतियाओ बिलपंतियाओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिज्ज - तलाओ सुवण्णसुत्रभरययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुओयारसुउत्ताराओ नानामणिसुद्धाओ चक्को - णाओ अणुपुव्वसुजायगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयन लिणसुभग सोगंधियपोंडरीयस यवत्तसहस्सपत्तकेसरफुल्लोव चियाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुरणाओ अप्पेगइयाओ आसवोयगाओ अप्पेगइयाओ खोरोयगाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खीरोयगाओ अप्पेगइयाओ खारोयगाओ अप्पेगइयाओ उयगरसेण पण्णत्ताओ पासाइयाओ दरिसणिज्जाओ अभिरूत्राओ पडित्राओ । तासि णं वान्रीणं जाव बिलपंतीणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता । तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणाणं झया छत्ताइछत्ता य णेयव्वा । तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपतियासु तत्थ २ देसे बहवे उप्पायपव्वयगा नियइपव्त्रयगा जगइपव्वया दारुइज्जपवयगा दगमंडवा दगणालगा दग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com