________________
२०२ अट्ठमंगलगा० । तत्थ णं मूरियाभस्स देवस्स एत्थ णं महेगे पोत्थयरयणे सन्निखित्ते चिट्ठइ । तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रयणामयाइ पत्तगाई रिहामइओ कंबिआओ तवणिजमए दोरे नानामणिमए गंठी वेरुलियमए लिप्पासणे रिट्ठामए छंदणे तवणिजमई संकला रिहामई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराई धम्मिए सत्थे । ववसायसभाए णं उवरिं अट्ठमंगलगा। तीसे गं ववसायसभाए उत्तरपुरथिमेणं एत्थ णं नंदापुक्खरिणी पप्णत्ता हरयः सरिसा । तीसे णं नंदाए पुक्खरणीए उत्तरपुरस्थिमेणं महेगे बलिपीढे पण्णत्ते सव्वरयणामए अच्छे जाव पडिरूवे ॥ (सू०४०)
तस्य च सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारत्रयवर्णनमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण ताव. द्वक्तव्यं यावदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'स. व्वमणिमयी' इत्यादि प्राग्वत्। तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाटमङ्गलकादीनि प्राग्वत् । 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हृदः प्रक्षप्तः, स चैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दशा योजनान्युद्वेधेन 'अच्छे रययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, ‘से 'मित्यादि, स हद
एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com