________________
१३८ 'वामहत्थग्गहियग्मसालाओ' वामहस्तेन गृहीतम शालायाःशाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीता. प्रशालाः ईसिं अद्धच्छिकडक्वचिढिएणं लूसमाणीओ विवे ति ईषत्-मनाक अर्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनांसि चक्खुल्लोयणलेसेहिं य अन्नमन्नं बिजमाणीओ विव' 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशा:-संश्लेषास्तैः विद्यमाना इव, किमुक्तं भवति ? पवनामानस्तिर्यग्वलिताक्षिकटाक्षः परस्परमघलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमु. पगता विमानवत् 'चंदाणणाओ' इति चन्द्र इवाननं-मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्धसमम्-अष्टमीचन्द्रसमान ललाटं यासां तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोम-सुभगकान्तिमत् दर्शनम्-आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विजुघणमरिचिसूरदिपंततेयहिययरसधिगासाओ' इति विद्युतो ये घना-बहलतरा मरीचयस्तेभ्यो यक्ष सूर्यस्य दीप्यमानं दीप्तं-तेजस्तस्मादपि अधिकतरः सन्निकाशः प्रकाशो यासांतास्तथा, 'सिंगारागारचारुदेसाओ पासाइयाओ परिसणिजाओ पडिरूवाओ अभिरूवामो चिटुंति' इति प्रारबत् ॥
तेसिणं दाराषं उभओ पासे दुहओ मिसीहियाए सोलस २ जालकडगपरिवाडीओ पण्णत्ता । ते गं जालकड़गा सम्बरयणामया अच्छा जाव पडिरूवा। तेसिणं दारामं उमओ पासे दुहओ निसीहियाप सोलसर घंटारिकाडीओ पम्पत्ता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com