SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह २ ता वंदह णमंसह २ ता साइं साइं नामगोयाइं साहेह २ ता समणस्स भगवओ माहवीरस्स सचओ समंता जोयणपरिमंडलं किंचि तणं वा पत्तं वा कटं वा सक्करं वा असुइं अचोक्खं वा पूइअं दुन्भिगंधं सव्वं आहुणिय आहुणिय एगते एडेह २ ता णच्चोदगं जाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्यं सुरभिगंधोदयवासं वासह २ त्ता णिहयरयं णहरयं भट्टरयं उवसंतरयं पसंतरयं करेह २ ता जलथलयभासुरप्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं ओहिं वासं वासह २ ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्यं सुरवराभिगमणजोग्गं करेह कारवेह २ ता य खिप्पामेव मम एयमाणत्तियं पच्चप्पिणह । (मू० ७) ____ 'तं गच्छह णमित्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्देवानां प्रियाः ! यूयं गच्छत जम्बूद्वीपं २ तत्रापि भारतं वर्ष तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणं भगवन्तं महावीरं त्रिकृत्वः-त्रीन् वारान् आद. क्षिणप्रदक्षिणं कुरुत, आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण आदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वा च वन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च 'साई साई ति ' स्वानि २ आत्मीयानि २ नामगोत्राणि, गोत्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy