SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७९ दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्राप्तानि त्रिसोपानवर्णको यानविमानवत् वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिजे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं यावन्मणीनां स्पर्शः॥ ( सूत्र ३४ ) ___ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे पासायवडेंसए पण्णत्ते । से णं पासायवडिसए पंच जोयणसयाई उडू उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठमंगलगा झया छत्ताइच्छत्ता। से णं मूलपासायवडेंसगे अण्णेहिं चउहिं पासायव.सएहिं तयद्भुच्चत्तप्पमाणमेत्तेहिं सवओ समंता संपरिक्खित्ता ते णं पासायवडेंसगा अड्राइज्जाइं जोयणसयाई उडू उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं जाव वण्णओ। तेणं पासायवडिसया अण्णेहिं चाहिं पासायवडिसएहिं तयद्धुञ्चत्तप्पमाणमेत्तेहिं सवओ समंता संपरिक्खित्ता। तेणं पासायवडेंसया पणवीसं जोयणसयं उई उच्चत्तेणं बावडिं जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सीहासणं सपरिवार भाणियव्वं, अट्ठमंगलगा झया छत्ताइच्छत्ता। ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायवडेंसएहिं तदद्धच्चत्तपमाणमेत्तेहिं सबओ समंता संपरिक्खित्ता। ते णं पासायवडेसगा बावटि जोयणाई अद्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy