________________
तेणं कालेणं तेणं समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे समाए सुहम्माए सूरियामंसि सिंहासणंसि चरहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहसीहिं अन्नेहि य बहूहि सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिखुडे महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ।
ते णं काले 'मित्यादि, ते इति प्राकृतशैलीवशात्तस्मिान्नति द्रष्टव्यं, यस्मिन्काले भगवान् वर्धमानस्वामी साक्षाद्विहरति तस्मिन् काले 'ते णं समए गं'ति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो हव्यः यरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततः सौधर्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधर्माभिधान सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चउहिं सामाणिय. साहस्सीहिं' इति समाधुने तिविभवादौ भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपतिसूर्याभदेवसदृशद्युतिवि. भवादिका देवा इत्यर्थः, ते च मातृपितृगुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः, तेषां सहस्राणि सामानिक
सहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच्च सूत्रे सकारस्य दीर्घत्वं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com