SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ताक्षरत्नमय्यः 'चेडाओ' इति द्वारशाखा 'जोहरसमया उत्तरंगा' इति द्वारस्योपरि तिर्यग्व्यवस्थितमुत्तरङ्ग तानिज्योतीरसमेयानिज्योतीरसास्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताक्षमय्यो लोहिताक्षरत्नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनामावहेतुः पादुकास्थानीयाः 'वइरामया संघी वज्रमयाः स. न्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति ? वज्ररत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्का इव समुद्गका:-शुचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रामादा यत्रागला नियम्यन्ते, आह च जीवाभिगममूलटीकाकार:-"अर्गला. प्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नभय्यौ 'रययामयाओ आवत्तणपेढियाओ' इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तञ्च विजयद्वारचिन्तायां जीवा. भिगममूलटीकाकारेण-"आवर्तनपीठिका यत्रेन्द्रकीलको भवती"ति 'अंकुत्तरपासगा' इति अङ्का-अङ्करत्नमया उत्तरपार्धा येषां द्वाराणां तानि अङ्कात्तरपार्श्वकाणि 'निरंतरियघणकवाडा इति निर्गता अन्तरिका-लध्वन्तररूपा येषां ते निरन्तरिका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकघनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषु भित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सन्जा) तइया' इति गोमनस्यः शय्याः 'तइया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः 'णाणामणिरयणवालरूवगलीलट्ठियसालभंजियागा' इति इदं द्वारविशेषणमेव, नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाच-लीलास्थितपुत्तलिका येषु तानि तथा 'वयरामया उस्सेंहा' इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy