SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ गइया वंदणवत्तियाए ' इति अपिः सम्भावनायामेककाः-केचन वन्दनप्रत्ययं वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्तव्यमित्येवंनिमित्तम्, अप्येककाः पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोन्नतिकरणं अप्येककाःसन्मानो-मानसःप्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने-भगवति वर्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन अप्येके सूर्याभस्य वचनम्-आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानिपूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वचांसि श्रोष्याम इतिबुद्धया अप्येककाः श्रुतानि-पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत्-कल्प एष इतिकृत्वा, 'सब्बिड्डी' इत्यादि प्राग्वत् । तए णं से आभिओगिए देवे मूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ट जाव हियए करयलपरिग्गहियं जाव पडिसुणेइ २ त्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमइ २ त्ता वेउब्वियसमुग्घाएणं समोहणइ २ ता संखेजाई जोयणाई जाव अहाबायरे पोग्गले २ ता अहासुहुमे पोग्गले परियाएइ २ ता दोचंपि वेउब्वियसमुग्याएणं समोहणित्ता अणेगखंभसयसन्निविटुं जाव दिव्वं जाणविमाणं विउव्विउं पवत्ते यावि होत्या । वए णं से आभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तो तिसोवाणपडिरूवए विउब्बइ, तंजहा--पुरथिमेणं दाहिणणं उत्तरेणं । तेसिं तिसोवाणपडिरूवंगाणं इमे एयारूवे वण्णावासे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy