________________
५६
rudrगया सूरियास्स देवस्स वयणमणुयत्तमाणा अप्पेगइया अन्नमन्नमणुयत्तमाणा अप्पेगइया जिणभत्तिरागेणं अप्पेगइया धम्मोत्ति अप्पगइया जीयमेयंति कट्टु सव्विडीए जाव अकालपरिहीणा चैव सूरियाभस्त देवस्स अंतियं पाउब्भवंति । (सू० १३ ) तणं से सूरिया देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणा चेव अंतियं पाउब्भवमाणे पास २ ता हट्ट जाव हियए आभिओगियं देवं सदावेइ २ ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अगखंभसयसंनिविद्वं लीलट्ठियसालभंजियागं ईहामियउसभतुरगनर मगरविहगवालगकिंनर रुरुसर भचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवर वेइयापरिगयाभिरामं विज्जाहरजमलजुयल जंतजुत्तं पित्र अच्चीसहस्समालिणीयं रूवगसहस्सकलियं भिसमाणं चक्खुल्लोयणले सं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं णिउणोचियमिसिमिसितमणिरयणघंटियाजालपरिक्खित्तं जोयणसय सहस्स वित्थिष्णं दिव्वं गमणसज्जं सिम्यगमणं णाम दिव्वं जाणं ( जाण विमाणं ) विउव्वाहि, विजव्वित्ता खिप्पामेव एयमाणत्तियं पचष्पिणाहि । ( सू० १४ )
"
तप णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे 'पनम् - अनन्तरोक्तमर्थं श्रुत्वा 'णिसम्म हट्ठतुट्ठ जाव हियया इति यावत्करणात् 'हट्टतुट्ठचित्तमाणंदिया पीइमणां परमसो-मणस्सिया हरिसवसविसप्पमाणहिय्या' इति परिग्रहः, 'अप्पे
'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com