________________
पण्णत्ते, तंजहा-वइरामया णिम्मा रिटामया पइटाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइयाओ सूइओ वइरामया संधी नाणामणिमया अवलंबणा अवलंबणबाहाआ य पासादीया जाव पडिरूवा । तेसिं णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वइ, तोरणा [ तेसि णं ] नाणामणिमएसु थंभेसु उवनिविट्ठसंनिविठ्ठविविहमुत्तंतरोवचिया विविहतारारू. वोवचिया ईहामियउसमतरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय( वर )वइरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अञ्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुकल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाईया जाव पडिरूवा।
'तए णमि 'त्यादि 'अणेगखंभसयसन्निविट्ट 'मिति अनेकेषु स्तम्भशतेषु सनिविष्टं, 'लीलट्ठियसालिभंजियाग 'मिति लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभजिकाः-पुत्तलिका यत्र तत्तथा 'ईहामियउसमतुरगरनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगावृका व्यालाः-स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्त्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोगतयास्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिराम तत्स्तम्भोगतवज्रवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद् यमलयुगलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com