________________
१५२ पुराणकर्मक्षपणाच जायते सकलकर्मक्षवलक्षणो मोक्षस्तती भवति सैयमतपसोमोशे प्रति प्राधान्यमिति 'अप्पाणे भावेमाणे विहरई' इति, आत्मानं वासबन् तिष्ठति । 'तए ज' मित्यादि, ततो ध्यानकोष्ठोपमतविहरणादनन्तरं ''मिति वाक्यालकार स भगवान् गौतमो 'जायसड़े' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र आता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगमे प्रति वस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थ ज्ञान, स चैवं-इत्थं नामास्य दिव्या देवद्धिर्विस्तुता अभक्त् इदानी सा क गतेति, तथा 'जायकुऊहले' इति जातं कुतूहलं वस्थ स जातकुतूहलः जातौत्सुक्य इत्यर्थः तथा कथममुमर्थ भगवान् प्ररूपयिष्यति इति, तथा 'उप्पन्न'सड़े' उत्पन्ना प्रागभूता सती भूतां श्रद्धा यस्यासौ उत्पनश्रद्धः, अथ जातश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्धं इंति, प्रवृत्त श्रद्धत्वेनैवोत्पन्नश्रेद्धत्वस्य लब्धत्वात, न हि अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृ. संश्रद्धः ? उच्यते, यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शन चोप. पन्न, तस्ये काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्क. रा, प्रकाशचन्द्रा बुबुधे विभावरी मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्तंभास्करत्वमुपगत तथाप्यप्रवृत्तमा स्करत्वं प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति सम्यक, 'उप्पन्नसड़े उत्पन्नसंसये' इति प्राग्वत्, तथा 'संजायस.' इत्यादि पद पटक प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो वैदितव्या, 'उहाए उद्वेई' त्ति उत्थानमुत्था-ऊर्व वर्तन तया उत्तिष्ठति, इह 'उद्वेई' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वकुमुत्ति
ते ततस्तद्वयवच्छेदार्थभुत्थायेत्युक्त उत्थया उत्थाय 'जणे स्थादि यस्मिन् दिग्मागे श्रमणो भगवान् महावीरी पर्तत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com