SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 'मउरिमियपदसञ्चार तत्र मृदुदुना स्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रगतीव प्रतिभासते (स) पदसञ्चारो रिमित उच्यते, मृदुरिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिभितपदसञ्चारं, तथा 'सुरइ' इति शोभना रतिर्यस्मिन् श्रोतॄणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरंप्रधानं चारु-विशिष्टच ङ्गिमोपेतं रूपं-स्वरूप यस्य तदरचारुरूपं दिव्य-प्रधानं नृत्तसजं गेयं प्रगीता अप्यभवन् , 'किं ते' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्तितवन्तश्च 'उद्धमंताणं संखाणमि 'त्यादि, अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे, ततोऽयमों-यथायोगमुद्धमायमानादिषु शङ्कादिषु, इह शङ्खशृङ्गशखिकाखरमुहीपेयापिरिपिरिकाणां वादनमुमानमिति प्रसिद्ध, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं मेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्तालन वीणाविरीञ्चीवल्लकीनां मूर्छनं भ्रामरीषड्भ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (वव्वीसा) सुघोषानन्दिघोषाणां सारणं महतीकच्छपीचित्रवीणानांकुट्टनं आमोदझञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिक्कीकडबानां मूर्च्छनं करटोडिडिमकिणिककडंबानां वादनं दर्दरदर्दरिकाकुस्तुम्बरुकलसिकामड्डुकानामुत्ताडनं तलतालकंसतालानामाताडनं रिङ्गिसिकालत्तिकामकरिकाशिशुमारिकाणां घट्टनं वंशवेणुबालीपिरलीपिरलीबद्धगानां कुंकनमत उक्तं 'उद्धुमंताणं संखाण' मित्यादि, 'तए णं से दिवे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तदिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधान, 'एवमभुए गीए' इत्यादि, 'अन्भुए गीए अब्भुए वाइए अन्भुए न?' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy