________________
तए णं ते आभियोगिया देवा मूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु ऐवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, २ ता उत्तरपुरस्थिमं दिसिमागं अवकमंति, २ ता वेउब्बियसमुग्याएणं समोहणंति २ ता संखेजाई जोयणाई दंडं निस्सरन्ति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायख्वाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाइंति २ ता अहासुहुमे पुग्गले परियायंति २ त्ता दोच्चपि वेउव्वियसमुग्याएणं समोहणंति २ ता उत्तरवेउब्बियाई रूबाई विउव्वंति २ ता ताए उक्किट्ठाए पसत्थाए तुरियाए चवलाए चंडाए जयणाए सिग्याए उद्भूयाए दिव्वाए देवगइए तिरियमसंखेजाणं दीवसमुद्दाणं मझमज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा गयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति २ त्ता वंदति नमसंति २ ता एवं वयासी-अम्हे णं भंते ! सरियाभस्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मगलं देवयं चेइयं पज्जुवासामो। (सू० ८).
'तर गमित्यादि, ततो. जमिति पूर्ववत् ते. आभियो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com