________________
९२
दीत् - 'पोराणमेयमित्यादि प्राग्वत्, 'नच्चासन्ने' इत्यादि, नात्यासन्नः- नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् 'नाइदूरे इति न-नवातिदूरः अतिविप्रकृष्टोऽ नौचित्यपरिहारात् नातिदूरे वा 'सुस्स्समाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना 'पंजलिउडे' इति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन अञ्जलिः- हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् कान्तस्य परनिपातः, पर्युपास्ते - सेवते ।
तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महाइमहालिया परिसाए जाव परिसा जामेव दिसि पाउभूया तामेव दिसिं पडिगया || (०२०) ||
तए णं से सुरिया देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ट जाव हियए उट्ठाए उट्ठेह उद्वित्ता समणं भगवं महावीरं वंदइ णमंसइ २ एवं वयासीअहं णं भंते ! सूरिया देवे किं भवसिद्धिए अभवसिद्धए ? सम्मट्टी मिच्छदिट्ठी ? परित्तसंसारिए अनंतसंसारिए ? सुलभवोहिए दुलहबोहिए ? आराहए विराहए ? चरिमे अचरिमे ? 'मूरियामा 'इ समणे भगवं महावीरे सुरियाभं देवं एवं वयासी सूरियाभा ! तुमं णं भवसिद्धिए णो अभवसिद्धिए जाब चरिमे णो अचरिमे || (सू०२१ ) ॥
तए णं से सुरिया देवे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे तुचित्तमानंदिए परमसोमणस्से समणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com