________________
वइरामयवट्टलट्ठसंठियमुसिलिट्ठपरिघट्टमहसुपइहिए विसिटे अणेगवरपञ्चवण्णकुडभीसहस्सुस्सिए [परिमंडियाभिरामे ] वाउद्भयविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुबीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सवालंकारभूसिया महया भडचडगरपहगरेणं पंचअणीयाहिवइणो पुरभो अहाणुपुबीए संपत्थिया । [ तयाणंतरं च णं यहवे आभिओगिया देवा देवीओ य सएहिं २ रूबेहि सरहिं २ विसेसेहिं सरहिं २ विदेहि सरहिं २ णेज्जाएहिं सएहिं २ णेवत्थेहिं पुरओ अहाणुपुबीए संपत्थिया।] तयाणंतरं च णं मूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सबिड्डीए जाव रूवेणं मूरियामं देवं पुरओ पासओ य मग्गओ य समणुगच्छंति ।। सू० १६ ॥
'तए णं सूरियाभे देवे' इत्यादि, दिव्यं-प्रधान जिनेन्द्रस्य-भगवतो वर्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचित जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियं रूपं विकुर्वति, विकुवित्वा चतसृभिरग्रमहिषिमिः सपरिवाराभि
भ्यामनीकाभ्यां, तद्यथा-गन्धर्वानोकेन नाटयानोकेन च, साध, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो, यथा समानगुः णविभवयोयोमित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-संपरिवुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परिवृतः तत् दिव्यं यानविमानमनुप्रदोक्षणीकुर्वन्-पूर्वतोरणानुकूल्येन
प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्वसिंहासनानुकूलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com