Book Title: Tattvartha Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्वार्थ सूत्रे
ज्ञानारवणीयं कर्म प्रज्ञप्तम्, तद्यथा - आभिनिबोधिकज्ञानाबरणीयम् - १ श्रुतज्ञानावरणीयम् - २ अबधिज्ञानावरणीयम् - ३ मनः पर्यवज्ञानावरणीयम् - ४ केवलज्ञानावरणीयम् - ५
दर्शनावरणीयं नवविधम्-उक्तञ्च स्थानाङ्गे ९ - स्थाने "णवविहे दरिसणावरणिज्जे कम्मे पण, तंजा - निदा- १ निद्दानिद्दा - २ पयला - ३ पयलापयला - ४ थी गिद्धी - ५ चक्खु दंसणावरणे - ६अचक्खुदंसणावरणे- ७ ओहिदंसणाव-रणे -८ केवलदसणावरणे - ९ -" इति ।
नवविधं दर्शनावरणीयं कर्म प्रज्ञप्तम्, तद्यथा - निद्रा - निद्रानिद्रा - प्रचलाप्रचलाप्रचलास्त्यानर्द्धिः, चक्षुर्दर्शनाबरणम् - अचक्षुदर्शनावरणम् – अवधिदर्शनावरणम् - केवलदर्शनावरणम् इति । वेदनीयं द्विविधम्, उक्तञ्च - प्रज्ञापनायां २३ - पदे २ - उद्देशके २९३ - सूत्रे - " सातावेदणिज्जेय - असातावेदणिज्जे य-" इति । सातावेदनीयञ्च–असातावेदनीयञ्चेति ।
३६२
मोहनीयमष्टाविंशतिविधम्, - , - उक्तञ्च तत्रैव 'मोहणिज्जे णं भंते ! कम्मे कइविहे पण्णत्ते - 2 गोयमा ! दुविहे पण्णत्ते, तंजहा — दंसणमोहणिज्जे य-चरितमोहणिज्जे य मोहनीयं खलु भदन्त !, कर्म कतिविध प्रज्ञप्तम् ? गौतम ! द्विविधं प्रज्ञप्तम्, तद्यथाथा - दर्शनमोहनीयं चचारित्रमोहनीयञ्च,
'दंसणमोहणिजे णं भंते! कम्मे कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा सम्मतवेयणिज्जे मिच्छत्तवेयणिज्जे, सम्मामिच्छत्तवेयणिज्जे । दर्शनमोहनीयं खलु भदन्त ! कर्म कतिविधं प्रज्ञप्तम् ? गौतम ! त्रिविधं प्रज्ञप्तम्, तद्यथा - सम्यक्त्ववेदनीयम् - मिथ्यात्ववेदनीयम् - सम्यङ्मिथ्यात्व वेदनीयञ्चेति ।
श्रुतज्ञानावरणीय, अवधिज्ञानावरणीय, मनः पर्यवज्ञानावरणीय और केवलज्ञानावरणीय ।
दर्शनावरणीय कर्म के नौ भेद हैं । स्थानांगसूत्र के नवम स्थान में कहा है- दर्शनावरणीय कर्म नौ प्रकार का कहा गया है यथा - ( १ ) निद्रा (२) निद्रानिद्रा (३) प्रचला (४) प्रचलाप्रचला (५) स्त्यानर्द्धि (६) चक्षुदर्शनावरण (७) अचक्षुदर्शनवरण (८) अवधिदर्शनावरण और (९) केवलदर्शनावरण ।
वेदयकर्म के दो भेद हैं । प्रज्ञापनासूत्र के २३ वे उद्देशक में कहा है— सातावेदनीय और असातावेदनीय ।
मोहनीय कर्म अट्ठाइस प्रकार का है - प्रज्ञापना में उक्त स्थल पर ही कहा है
प्रश्न- भगवन् ! मोहनीयकर्म कितने प्रकार का कहा है ?
उत्तर - गौतम ! दो प्रकार का कहा है, यथा- दर्शनमोहनीय और चारित्रमोहनीय |
प्रश्न- भगवन् ! दर्शनमोहनीय कर्म कितने प्रकार का कहा है ?
उत्तर - गौतम ! तीन प्रकार का कहा है- सम्यक्त्व वेदनीय, मिथ्यात्व वेदनीय और सम्यक् मिथ्यात्व वेदनीय ।
શ્રી તત્વાર્થ સૂત્ર : ૧