________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ___ अन्वयार्थ:-(उद्देसिय) औद्देशिक-यस्य कस्यचिदेकरय साधो मिग्राहेण कृतं तदौदेशिरम् (कीयगडं) क्रीतकृतम्-साध्वर्थ मूल्येन गृहीतम् (पामिचं) पामित्यम्साध्वर्थमन्यत उच्छिन्नरूपेणाऽऽनीतम् (चेव आहडं) चाहृतम्-साध्वर्थ यत् गृहस्थेन सम्मुखमानीतम् (पूर्व) पूयम्-आधाकर्मावयवसंपृक्तं शुद्धमप्याहारं पूयम् (अणेसणिज्ज) अनेषणीयम् -अशुदम् (त) तत्सर्वम् (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-अपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥१४॥
टीका-'उदेसियं' औदेशिकम्-यं कमप्येकं साधुमुद्दिश्य यदाहारपान वस्त्र पावसत्यादि निमित्तं तदौदेशिकम् ‘कीयगडं' क्रीतकृतम्-साध्वयं यद्वस्तु मुल्ये. साधु को देने के लिये जो दूसरे से उधार लिया गया है चेत्र आहडंचैव आहृतम्' तश साधुको देने के लिये जो गृहस्थो के द्वारा लाया हुवा है 'पूर्व-पूयम्' जो आधाकर्मी आहार से मिला हुवा है 'अणेस. णिज्ज-अमेषणीयम्' तथा जो आहार, कोई भी दोषसे युक्त अशुद्ध है 'तं-तत्' उसको 'विज्ज-विज्ञान विद्वान मुनि 'परिजाणिया-परिजानी यात्' ज्ञपरिज्ञासे जानकर प्रत्याख्यान परिज्ञासे त्याग करे ॥१४॥ ___अन्वयार्थ--औदेशिक, क्रीतकृत, प्रामित्य, आहत, पूय और अने. षणीय आहार को मेधावी ज्ञपरिज्ञा से जाने और प्रत्याख्यान परिज्ञा से उनको त्याग दे ॥१४॥
टीकार्थ--जो आहार पानी वस्त्र पात्र एवं उपाश्रय आदि किसी एक साधु के उद्देश्य से निर्मित किया गया हो, वह औदेशिक कह लाता
भाट २ माननी पासेथी धार वाम मा डाय ते 'चेव आहडं-चैव
તથા સાધુને આપવા માટે ગૃહ દ્વારા લાવવામાં આવેલ હોય तथा 'प्रयं-पूयम्'२ माघाभी माहारथी भणे हाय 'अणेसणिज्ज-अनेषणी यम्' तथा २ २ ४ ५g ोष पाणी डाय भने अशुद्ध य 'तं- तत्' तर 'विज-विद्वोन्' विद्वान् मुनि 'परिजाणिया-परिजानीयात्' । परिशाथी જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે. ૧૪
स-याथ-~-मोदशि, इतकृत, प्राभित्य, महत पूय भने भनेषणाय, આહારને મેધાવી પુરૂષ પરિજ્ઞાથી તેને જાણે અને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે, ૧૪
ટીકાર્ય–જે આહાર, પાણી, વસ્ત્ર, પાત્ર અને ઉપાશ્રય વિગેરે કઈ એક સાધને ઉદ્દેશીને બનાવવામાં આવેલ હોય, તેને શિક કહેવામાં આવે છે,
For Private And Personal Use Only