________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सुत्रकृताङ्गसूत्रे छाया- गन्धमारयस्नानानि दन्तप्रक्षालनं तथा।
परिग्रहस्त्रीकर्म च तद्विद्वान् परिजानीयात् ॥१३॥ अन्वयार्थः-(गधम पिणाणं च) गन्धमालयस्नानानि (तहा दंतपक्खालणं) तथा दन्तपक्षालनम् अकारणम् ओषध्यादिना (च परिग्गहित्यिकम्म) परिग्रहः-धनधान्यादिकस्वीकरणम् , स्त्रियाः स्त्रीकरणम् कर्म-हस्तमैथुनादिकर्म (त) तत् (विज) विद्वान् हेयोपादेय ज्ञानवान् (परिजाणिया) परिजानीयात्-तदेतत्सर्व कर्मबन्धकारकं ज्ञपरिज्ञ या ज्ञाता प्रत्याख्यान परिज्ञया परित्यजेत् इति ॥१३॥
टीका-'गंधमल्लसिणाणं च' गन्धमाल्यस्नानानि, गन्धाः-कोष्ठपुटादयः, माल्य-मल्लिकादि विशिष्टपुष्पग्रथितम् , स्नानम्-देशप्तर्वस्नानम् तत्र देशस्नानम् अकारणमक्षिभ्रुवादिप्रक्षालनं, सर्वस्नानम्-सङ्गिप्रक्षालनम् इति गन्धमाल्य
'गंधमल्लसिणाणं च' इत्यादि।
शब्दार्थ-'गंधमल्लसिणाणं च-गन्धमाल्यस्नानानि' शरीर में गन्ध लगाना तथा पुष्पमाला पहिनना एवं स्नान करना 'तहा दंतपक्खा. लणं-तथा दंतप्रक्षालनम्' तथा दातोंको धोना परिगहित्थिकम्म-परिग्रहस्त्रीकर्माणि' परिग्रह रखना, स्त्रीका उपभोग करना तथा हस्तकर्म करना तं विजं-तत् विद्वान्' विद्वान मुनि इनको पापका कारण जानकर त्याग करे ॥१३॥ ____ अन्वयार्थ--शरीर में सुगंध लगाना, माला धारण करना, स्नान करना, दातोंका बिना कारण प्रक्षालन करना, धन धान्य आदि परिग्रह को स्वीकार करना, हस्तकर्म करना, इन सब को मेधावी पुरुष कर्मबन्ध का कारण जान कर प्रत्यारान परिज्ञा से त्याग दे ॥१३॥
टीकार्थ--कोष्ट पुट आदि गंध को, मल्लिका आदि के पुष्पोंसे गूंथी 'गंधमल्लसिणाणं च' त्या
शब्दार्य--'गधमल्लसिणाणं च- गंधम ल्यस्नानानि च' शरीरमा 'ध ॥ तथा ५०५मा ५३२वी तथा स्नान २j 'तहा दंतपक्खालणं-तथा दंतप्रक्षा उनम् तथा हाताने धे। 'परिगहित्थिकम्म-परिग्रहस्त्रीकर्माणि' परियड ४२वो, तथा सी सेवन ४२ तथा तम ४२ 'तं विज्ज-तत् विद्वान्' विद्वान् મનિ આને પાપના કારણ રૂપ સમજીને તેને ત્યાગ કરે છે૧૩
અન્વયાર્થ–શરીરમાં સુગંધ લગાવી માળા પહેરવી. સ્નાન કરવું, વિના કારણ દાંત ધાવા, હસ્તકર્મ કરવું. આ બધાને બુદ્ધિમાન પુરૂષે કર્મબં ધના કારણ રૂપ સમજીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરી ૧૩ ટીકાર્ય–કોણ, પુર, વગેરે ગંધને, મલ્લિકા વિગેરે ફૂલોથી ગૂંથેલી માળાને,
For Private And Personal Use Only