________________
भगवतीस्त्रे
अथ हितोयोद्देशकः प्रारभ्यते
दशमशत के द्वितीयोद्देशकस्य संक्षिप्त विषयविवरणम् कषायभावमापन्नस्य साधोः किम् ऐपिथिकी क्रिया भवति ? किंवा सांपरायिकी क्रिया भवति ? अपायभावमापन्नस्य साधोः किम् ऐर्यापथिकी क्रिया किंवा सांपरायिकी क्रिया भवति ? ऐपिथिकी क्रियायाः, अथवा सांपरायिकी क्रियायाः हेतुश्च कः ? योनिः, वेदनामकारः, नैरयिकाणां वेदना, भिक्षुपतिमा आराधनेति ।
क्रियाविशेषयक्तव्यता। मूलम्-रायगिहे जाव एवं वयासी-संवुडस्त णं भंते ! अणगारस्स वीयीपथे ठीच्चा पुरओ रूवाइं निजायमाणस्स मग्गभो रूवाइं अवयक्खमाणस्त, पासओ रूबाई अवलोएमाणस्स, उरूवाइं आलोएमाणरत, अहे रूवाहं ओलोए माणस्स, तस्ल णं भंते ! किं ईरियावहिया किरिया कज्जइ, संपराइया किरियाकज्जइ ? गोयमा! संवुडस्स णं अणगारस्ल वीयिपथे ठिच्चा जाव तस्सणं णोइरिया वहिया किरिया कज्जइ, संपराइया किरिया
शतक १० वें के दूसरे उद्देशेका प्रारंभ इस शतकके द्वितीय उद्देशकका विषयविवरण संक्षेपसे इस प्रकार है-कषायभावयुक्त साधुको ऐपिथिकी क्रिया होती है या सांपरायिकी क्रिया होती है ? अकषाय भावयुक्त साधुके ऐपिथिकी क्रिया होती है या सांपरायिकी क्रिया होती है ? ऐपिथिकी क्रियाका और सांपरायिकी क्रियाको क्या कारण है ? योनि, वेदना प्रकार, नैरयिकोंकी वेदना, भिक्षुप्रतिमा और आरा बना इनका कथन ।
દશમા શતકના બીજા ઉદેશકનો પ્રારંભ , દશમાં શતકના બીજા ઉદ્દેશામાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વર્ણનકષાયભાવ યુક્ત સાધુને અર્યાપથિકી ક્રિયા થાય છે કે સાંપરાયિકી ક્રિયા થાય છે? અકષાય ભાવયુક્ત સાધુ દ્વારા ઐર્યાપવિકી ક્રિયા થાય છે? આ પ્રશ્નો. અપથિકી ક્રિયા અને સાંપરાયિકી ક્રિયાનું કારણ શું હોય છે? આ પ્રશ્નચનિ. વેદના પ્રકાર, નરયિકેની વેદના, ભિક્ષુપ્રતિમા અને આરાધના, આ વિષયનું કથન