________________
३४
भगवतीसूत्र तथा एतेषामेव शरीराणां प्रमाणं वक्तव्यम्-यथा औदारिक जघन्येनालासंख्येयभागमात्रम् . उत्कृष्टेन सातिरेकयोजनसहस्रमानम् ३, तथा एपामेव शरीराणां पुगलचयनं वक्तव्यम् , यथा-औदारिकस्य निर्व्याघातेन पट्सु दिक्षु व्याघातं प्रतीत्य कदाचित् त्रिदिशीत्यादि ४, तथा एपामेव शरीराणां संयोगो वक्तव्योयथा यस्य औदारिकशरीरं भवति, तस्य चैक्रिय शरीरं कदाचित् भवति, इत्यादि ५, तथा एपामेव शरीराणां द्रव्यार्थतया प्रदेशार्थतयाऽल्पवहुत्वं वक्तव्यम् यथा" सर्वस्तोकानि आहारकशरीराणि द्रव्यार्थतया" इत्यादि,' तथा एपामेव शरीराणामवगाहनाया अल्पबहुत्वं वक्तव्यम्" यथा सर्वस्तोका औदारिकशरीरस्य वाला नहीं होता है किन्तु यह शरीर नाना प्रकार के संस्थान वाला होता है। इन शरीरोंका प्रमाण कितना होता है ? औदारिक शरीरका प्रमाण अजुलके असंख्यातवें भागमात्र होता है । यह जघन्य प्रमाण औदारिकका है। इसका उत्कृष्ट प्रमाण एक हजार योजनसे कुछ अधिक होता है। औदारिक आदि शरीरोंका पुद्गलचयन कितनी दिशाओं में होता है ? औदारिक शरीरके छह दिशाओंमें व्याघातको लेकर इसका पुदलचयन कदाचित् तीन दिशामें होता है इत्यादि । इन शरीरोंके संयोग वक्तव्यमें ऐमा कहना चाहिये कि जिस जीवके औदारिक शरीर होता है उसके वैक्रिय शरीर कदाचित् होता है इत्यादि. द्रव्यार्थता एवं पर्यायार्थताको लेकर इनके अल्पबहुत्वमें ऐसा करना चाहिये कि द्रव्यार्थताकी अपेक्षा से सबसे कम आहारक शरीर हैं इत्यादि. तथा त शरी२ विविध संस्थान (२४१२ )पाणु डाय छे. ___शरीरीनु प्रभार हाय छ १" मोहोरि शरीनु धन्य (ઓછામાં ઓછું) પ્રમાણ આંગળના અસંખ્યાતમાં ભાગ જેટલું જ હોય છે, અને તેનું ઉત્કૃષ્ટ (અધિકમાં અધિક) પ્રમાણ એક હજાર એજન કરતાં પણ बाई मधि.
“ઓહારિક આદિ શરીરનું પુદ્ગલચયન કેટલી દિશાઓમાં થાય છે?” દારિક શરીરના છ દિશાઓમાં વ્યાવાતની અપેક્ષાએ તેનું પુદ્ગલચયન ક્યારેક
शामाभा याय छे, त्याल.
આ શરીરના સાગથી વક્તવ્યતામાં એવું કહેવું જોઈએ કે જે જીવને દારિક શરીર હોય છે, તે જીવને વૈકિય શરીર ક્યારેક હોય છે, ઈત્યાદિ.
દ્રવ્યતા અને પર્યાયાર્થતાની અપેક્ષાએ તેમના અલ્પબદુત્વ વિષે આ પ્રમાણે કહેવું જોઈએ-દ્રવ્યર્થતાની અપેક્ષાએ આહારક શરીર સૌથી ઓછાં છે, ઈત્યાદિ.