________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० २ औदारिकादि शरीरनिरूपणम् ३३ . अल्पवहुत्ववक्तव्यतापर्यन्तमित्यर्थः, तथाचोक्तम् तत्र___ 'पंचविहे पण्यत्ते, तंजहा-एगिदिय ओरालियसरीरे जाव पंचिदिय ओरालियसरीरे' इत्यादि, पञ्चविधम् औदारिकशरीर प्रज्ञप्तम्-तद्यथा एकेन्द्रियौदा रिकशरीरम् , यावत् द्वीन्द्रियौदारिकशरीरम् , चतुरिन्द्रियौदारिकशरीरम् , पञ्चेन्द्रियौदारिकशरीरम् , इत्यादि, तथा चास्य संग्रहगाथा-" कइ संठाणपमाणं पोग्गलचिगणा सरीरसंजोगो,
दव्यपएसप्पबहु सरीरओगाहणाए या ॥ १ ॥ छाया-कति, संस्थानम् , प्रमाणम् , पुद्गलचयनं, शरीरसंयोगः,
द्रव्यपदेशाल्पबहुत्वम् शरीरावगाइनायाश्च ॥९॥ तत्र च कतिशरीराणीतिवक्तव्यम् , तानि च औदारिकादीनि पञ्च बोध्यानि वा तथा औदारिकादीनां संस्थानं वक्तव्यम् , यथा नानासंस्थानमौदारिफम् २ । इस विषयमें ऐसा कहा गया है – 'पंचविहे पण्णत्ते, तं जहा एगिदिय ओरालियसरीरे जाव पंचिदिघ ओरालियसरीरे' इत्यादि. औदारिक शरीर पांच प्रकारका कहा गया है - जो इस प्रकारसे है - (१) एकेन्द्रिय औदारिक शरीर, (२) दो इन्द्रिय औदारिक शरीर, (३) ते इन्द्रिय औदारिक शरीर, (१) चौ इन्द्रिय औदारिक शरीर और (५) पंचेन्द्रिय औदारिक शरीर इत्यादि । इसकी संग्रह गाथा इस प्रकारसे है - 'कह संठाणपमाणं' इत्यादि।
इसका अभिपाय ऐसा है कि - शरीर कितने होते हैं ? तो इसके उत्तरमें कहना चाहिये कि वे पांच होते हैं । औदारिक आदि शरीरोंका संस्थान कैसा होता है ? औदारिक शरीरका संस्थान निश्चित आकार
____“पंचविहे पण्णत्ते, तंजहा-एगि दिय ओरालिय सरीरे जाव पचिदिय ओरालिय सरीरे" या मोहार शरी२ना नीय प्रभा पांय प्रा२ Hai -(१) એકેન્દ્રિય ઓદારિક શરીર (૨) કીન્દ્રિય ઔદારિક શરીર, (૩) ત્રીન્દ્રિય ઔદ રિક શરીર, (૪) ચતુરિન્દ્રિય દારિક શરીર અને (૫) પંચેન્દ્રિય દારિક શરીર, ઈત્યાદિ. તેને લગતી સ ગ્રહગાથા આ પ્રમાણે છે –
"कइ संठाणपमोणं" त्याह
તેને ભાવાર્થ આ પ્રમાણે છે-શરીર કેટલાં હોય છે? તેના ઉત્તર રૂપ કહેવું જોઇએ કે “શરીર પાચ હોય છે?
" सौहार माह शरीराना संस्थान (२४२) i जय छ १" ઔદારિક શરીરનું સંસ્થાન કેઈ નિશ્ચિત આકારવાળું હોતું નથી, પણું
भ०५